Declension table of ?maṇḍanapriya

Deva

NeuterSingularDualPlural
Nominativemaṇḍanapriyam maṇḍanapriye maṇḍanapriyāṇi
Vocativemaṇḍanapriya maṇḍanapriye maṇḍanapriyāṇi
Accusativemaṇḍanapriyam maṇḍanapriye maṇḍanapriyāṇi
Instrumentalmaṇḍanapriyeṇa maṇḍanapriyābhyām maṇḍanapriyaiḥ
Dativemaṇḍanapriyāya maṇḍanapriyābhyām maṇḍanapriyebhyaḥ
Ablativemaṇḍanapriyāt maṇḍanapriyābhyām maṇḍanapriyebhyaḥ
Genitivemaṇḍanapriyasya maṇḍanapriyayoḥ maṇḍanapriyāṇām
Locativemaṇḍanapriye maṇḍanapriyayoḥ maṇḍanapriyeṣu

Compound maṇḍanapriya -

Adverb -maṇḍanapriyam -maṇḍanapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria