Declension table of ?maṇḍanakārikā

Deva

FeminineSingularDualPlural
Nominativemaṇḍanakārikā maṇḍanakārike maṇḍanakārikāḥ
Vocativemaṇḍanakārike maṇḍanakārike maṇḍanakārikāḥ
Accusativemaṇḍanakārikām maṇḍanakārike maṇḍanakārikāḥ
Instrumentalmaṇḍanakārikayā maṇḍanakārikābhyām maṇḍanakārikābhiḥ
Dativemaṇḍanakārikāyai maṇḍanakārikābhyām maṇḍanakārikābhyaḥ
Ablativemaṇḍanakārikāyāḥ maṇḍanakārikābhyām maṇḍanakārikābhyaḥ
Genitivemaṇḍanakārikāyāḥ maṇḍanakārikayoḥ maṇḍanakārikāṇām
Locativemaṇḍanakārikāyām maṇḍanakārikayoḥ maṇḍanakārikāsu

Adverb -maṇḍanakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria