Declension table of ?maṇḍanadeva

Deva

MasculineSingularDualPlural
Nominativemaṇḍanadevaḥ maṇḍanadevau maṇḍanadevāḥ
Vocativemaṇḍanadeva maṇḍanadevau maṇḍanadevāḥ
Accusativemaṇḍanadevam maṇḍanadevau maṇḍanadevān
Instrumentalmaṇḍanadevena maṇḍanadevābhyām maṇḍanadevaiḥ maṇḍanadevebhiḥ
Dativemaṇḍanadevāya maṇḍanadevābhyām maṇḍanadevebhyaḥ
Ablativemaṇḍanadevāt maṇḍanadevābhyām maṇḍanadevebhyaḥ
Genitivemaṇḍanadevasya maṇḍanadevayoḥ maṇḍanadevānām
Locativemaṇḍanadeve maṇḍanadevayoḥ maṇḍanadeveṣu

Compound maṇḍanadeva -

Adverb -maṇḍanadevam -maṇḍanadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria