Declension table of ?maṇḍanārha

Deva

NeuterSingularDualPlural
Nominativemaṇḍanārham maṇḍanārhe maṇḍanārhāṇi
Vocativemaṇḍanārha maṇḍanārhe maṇḍanārhāṇi
Accusativemaṇḍanārham maṇḍanārhe maṇḍanārhāṇi
Instrumentalmaṇḍanārheṇa maṇḍanārhābhyām maṇḍanārhaiḥ
Dativemaṇḍanārhāya maṇḍanārhābhyām maṇḍanārhebhyaḥ
Ablativemaṇḍanārhāt maṇḍanārhābhyām maṇḍanārhebhyaḥ
Genitivemaṇḍanārhasya maṇḍanārhayoḥ maṇḍanārhāṇām
Locativemaṇḍanārhe maṇḍanārhayoḥ maṇḍanārheṣu

Compound maṇḍanārha -

Adverb -maṇḍanārham -maṇḍanārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria