Declension table of maṇḍana

Deva

MasculineSingularDualPlural
Nominativemaṇḍanaḥ maṇḍanau maṇḍanāḥ
Vocativemaṇḍana maṇḍanau maṇḍanāḥ
Accusativemaṇḍanam maṇḍanau maṇḍanān
Instrumentalmaṇḍanena maṇḍanābhyām maṇḍanaiḥ maṇḍanebhiḥ
Dativemaṇḍanāya maṇḍanābhyām maṇḍanebhyaḥ
Ablativemaṇḍanāt maṇḍanābhyām maṇḍanebhyaḥ
Genitivemaṇḍanasya maṇḍanayoḥ maṇḍanānām
Locativemaṇḍane maṇḍanayoḥ maṇḍaneṣu

Compound maṇḍana -

Adverb -maṇḍanam -maṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria