Declension table of ?maṇḍalitā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalitā maṇḍalite maṇḍalitāḥ
Vocativemaṇḍalite maṇḍalite maṇḍalitāḥ
Accusativemaṇḍalitām maṇḍalite maṇḍalitāḥ
Instrumentalmaṇḍalitayā maṇḍalitābhyām maṇḍalitābhiḥ
Dativemaṇḍalitāyai maṇḍalitābhyām maṇḍalitābhyaḥ
Ablativemaṇḍalitāyāḥ maṇḍalitābhyām maṇḍalitābhyaḥ
Genitivemaṇḍalitāyāḥ maṇḍalitayoḥ maṇḍalitānām
Locativemaṇḍalitāyām maṇḍalitayoḥ maṇḍalitāsu

Adverb -maṇḍalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria