Declension table of ?maṇḍalīśa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalīśaḥ maṇḍalīśau maṇḍalīśāḥ
Vocativemaṇḍalīśa maṇḍalīśau maṇḍalīśāḥ
Accusativemaṇḍalīśam maṇḍalīśau maṇḍalīśān
Instrumentalmaṇḍalīśena maṇḍalīśābhyām maṇḍalīśaiḥ maṇḍalīśebhiḥ
Dativemaṇḍalīśāya maṇḍalīśābhyām maṇḍalīśebhyaḥ
Ablativemaṇḍalīśāt maṇḍalīśābhyām maṇḍalīśebhyaḥ
Genitivemaṇḍalīśasya maṇḍalīśayoḥ maṇḍalīśānām
Locativemaṇḍalīśe maṇḍalīśayoḥ maṇḍalīśeṣu

Compound maṇḍalīśa -

Adverb -maṇḍalīśam -maṇḍalīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria