Declension table of ?maṇḍalīkṛtā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalīkṛtā maṇḍalīkṛte maṇḍalīkṛtāḥ
Vocativemaṇḍalīkṛte maṇḍalīkṛte maṇḍalīkṛtāḥ
Accusativemaṇḍalīkṛtām maṇḍalīkṛte maṇḍalīkṛtāḥ
Instrumentalmaṇḍalīkṛtayā maṇḍalīkṛtābhyām maṇḍalīkṛtābhiḥ
Dativemaṇḍalīkṛtāyai maṇḍalīkṛtābhyām maṇḍalīkṛtābhyaḥ
Ablativemaṇḍalīkṛtāyāḥ maṇḍalīkṛtābhyām maṇḍalīkṛtābhyaḥ
Genitivemaṇḍalīkṛtāyāḥ maṇḍalīkṛtayoḥ maṇḍalīkṛtānām
Locativemaṇḍalīkṛtāyām maṇḍalīkṛtayoḥ maṇḍalīkṛtāsu

Adverb -maṇḍalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria