Declension table of maṇḍalībhūta

Deva

NeuterSingularDualPlural
Nominativemaṇḍalībhūtam maṇḍalībhūte maṇḍalībhūtāni
Vocativemaṇḍalībhūta maṇḍalībhūte maṇḍalībhūtāni
Accusativemaṇḍalībhūtam maṇḍalībhūte maṇḍalībhūtāni
Instrumentalmaṇḍalībhūtena maṇḍalībhūtābhyām maṇḍalībhūtaiḥ
Dativemaṇḍalībhūtāya maṇḍalībhūtābhyām maṇḍalībhūtebhyaḥ
Ablativemaṇḍalībhūtāt maṇḍalībhūtābhyām maṇḍalībhūtebhyaḥ
Genitivemaṇḍalībhūtasya maṇḍalībhūtayoḥ maṇḍalībhūtānām
Locativemaṇḍalībhūte maṇḍalībhūtayoḥ maṇḍalībhūteṣu

Compound maṇḍalībhūta -

Adverb -maṇḍalībhūtam -maṇḍalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria