Declension table of maṇḍalībhūta

Deva

MasculineSingularDualPlural
Nominativemaṇḍalībhūtaḥ maṇḍalībhūtau maṇḍalībhūtāḥ
Vocativemaṇḍalībhūta maṇḍalībhūtau maṇḍalībhūtāḥ
Accusativemaṇḍalībhūtam maṇḍalībhūtau maṇḍalībhūtān
Instrumentalmaṇḍalībhūtena maṇḍalībhūtābhyām maṇḍalībhūtaiḥ maṇḍalībhūtebhiḥ
Dativemaṇḍalībhūtāya maṇḍalībhūtābhyām maṇḍalībhūtebhyaḥ
Ablativemaṇḍalībhūtāt maṇḍalībhūtābhyām maṇḍalībhūtebhyaḥ
Genitivemaṇḍalībhūtasya maṇḍalībhūtayoḥ maṇḍalībhūtānām
Locativemaṇḍalībhūte maṇḍalībhūtayoḥ maṇḍalībhūteṣu

Compound maṇḍalībhūta -

Adverb -maṇḍalībhūtam -maṇḍalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria