Declension table of maṇḍalībhāva

Deva

MasculineSingularDualPlural
Nominativemaṇḍalībhāvaḥ maṇḍalībhāvau maṇḍalībhāvāḥ
Vocativemaṇḍalībhāva maṇḍalībhāvau maṇḍalībhāvāḥ
Accusativemaṇḍalībhāvam maṇḍalībhāvau maṇḍalībhāvān
Instrumentalmaṇḍalībhāvena maṇḍalībhāvābhyām maṇḍalībhāvaiḥ maṇḍalībhāvebhiḥ
Dativemaṇḍalībhāvāya maṇḍalībhāvābhyām maṇḍalībhāvebhyaḥ
Ablativemaṇḍalībhāvāt maṇḍalībhāvābhyām maṇḍalībhāvebhyaḥ
Genitivemaṇḍalībhāvasya maṇḍalībhāvayoḥ maṇḍalībhāvānām
Locativemaṇḍalībhāve maṇḍalībhāvayoḥ maṇḍalībhāveṣu

Compound maṇḍalībhāva -

Adverb -maṇḍalībhāvam -maṇḍalībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria