Declension table of maṇḍalī

Deva

FeminineSingularDualPlural
Nominativemaṇḍalī maṇḍalyau maṇḍalyaḥ
Vocativemaṇḍali maṇḍalyau maṇḍalyaḥ
Accusativemaṇḍalīm maṇḍalyau maṇḍalīḥ
Instrumentalmaṇḍalyā maṇḍalībhyām maṇḍalībhiḥ
Dativemaṇḍalyai maṇḍalībhyām maṇḍalībhyaḥ
Ablativemaṇḍalyāḥ maṇḍalībhyām maṇḍalībhyaḥ
Genitivemaṇḍalyāḥ maṇḍalyoḥ maṇḍalīnām
Locativemaṇḍalyām maṇḍalyoḥ maṇḍalīṣu

Compound maṇḍali - maṇḍalī -

Adverb -maṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria