Declension table of ?maṇḍaleṣṭakā

Deva

FeminineSingularDualPlural
Nominativemaṇḍaleṣṭakā maṇḍaleṣṭake maṇḍaleṣṭakāḥ
Vocativemaṇḍaleṣṭake maṇḍaleṣṭake maṇḍaleṣṭakāḥ
Accusativemaṇḍaleṣṭakām maṇḍaleṣṭake maṇḍaleṣṭakāḥ
Instrumentalmaṇḍaleṣṭakayā maṇḍaleṣṭakābhyām maṇḍaleṣṭakābhiḥ
Dativemaṇḍaleṣṭakāyai maṇḍaleṣṭakābhyām maṇḍaleṣṭakābhyaḥ
Ablativemaṇḍaleṣṭakāyāḥ maṇḍaleṣṭakābhyām maṇḍaleṣṭakābhyaḥ
Genitivemaṇḍaleṣṭakāyāḥ maṇḍaleṣṭakayoḥ maṇḍaleṣṭakānām
Locativemaṇḍaleṣṭakāyām maṇḍaleṣṭakayoḥ maṇḍaleṣṭakāsu

Adverb -maṇḍaleṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria