Declension table of ?maṇḍalavarṣa

Deva

NeuterSingularDualPlural
Nominativemaṇḍalavarṣam maṇḍalavarṣe maṇḍalavarṣāṇi
Vocativemaṇḍalavarṣa maṇḍalavarṣe maṇḍalavarṣāṇi
Accusativemaṇḍalavarṣam maṇḍalavarṣe maṇḍalavarṣāṇi
Instrumentalmaṇḍalavarṣeṇa maṇḍalavarṣābhyām maṇḍalavarṣaiḥ
Dativemaṇḍalavarṣāya maṇḍalavarṣābhyām maṇḍalavarṣebhyaḥ
Ablativemaṇḍalavarṣāt maṇḍalavarṣābhyām maṇḍalavarṣebhyaḥ
Genitivemaṇḍalavarṣasya maṇḍalavarṣayoḥ maṇḍalavarṣāṇām
Locativemaṇḍalavarṣe maṇḍalavarṣayoḥ maṇḍalavarṣeṣu

Compound maṇḍalavarṣa -

Adverb -maṇḍalavarṣam -maṇḍalavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria