Declension table of ?maṇḍalavaṭa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalavaṭaḥ maṇḍalavaṭau maṇḍalavaṭāḥ
Vocativemaṇḍalavaṭa maṇḍalavaṭau maṇḍalavaṭāḥ
Accusativemaṇḍalavaṭam maṇḍalavaṭau maṇḍalavaṭān
Instrumentalmaṇḍalavaṭena maṇḍalavaṭābhyām maṇḍalavaṭaiḥ maṇḍalavaṭebhiḥ
Dativemaṇḍalavaṭāya maṇḍalavaṭābhyām maṇḍalavaṭebhyaḥ
Ablativemaṇḍalavaṭāt maṇḍalavaṭābhyām maṇḍalavaṭebhyaḥ
Genitivemaṇḍalavaṭasya maṇḍalavaṭayoḥ maṇḍalavaṭānām
Locativemaṇḍalavaṭe maṇḍalavaṭayoḥ maṇḍalavaṭeṣu

Compound maṇḍalavaṭa -

Adverb -maṇḍalavaṭam -maṇḍalavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria