Declension table of ?maṇḍalanābhitā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalanābhitā maṇḍalanābhite maṇḍalanābhitāḥ
Vocativemaṇḍalanābhite maṇḍalanābhite maṇḍalanābhitāḥ
Accusativemaṇḍalanābhitām maṇḍalanābhite maṇḍalanābhitāḥ
Instrumentalmaṇḍalanābhitayā maṇḍalanābhitābhyām maṇḍalanābhitābhiḥ
Dativemaṇḍalanābhitāyai maṇḍalanābhitābhyām maṇḍalanābhitābhyaḥ
Ablativemaṇḍalanābhitāyāḥ maṇḍalanābhitābhyām maṇḍalanābhitābhyaḥ
Genitivemaṇḍalanābhitāyāḥ maṇḍalanābhitayoḥ maṇḍalanābhitānām
Locativemaṇḍalanābhitāyām maṇḍalanābhitayoḥ maṇḍalanābhitāsu

Adverb -maṇḍalanābhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria