Declension table of ?maṇḍalanābhi

Deva

MasculineSingularDualPlural
Nominativemaṇḍalanābhiḥ maṇḍalanābhī maṇḍalanābhayaḥ
Vocativemaṇḍalanābhe maṇḍalanābhī maṇḍalanābhayaḥ
Accusativemaṇḍalanābhim maṇḍalanābhī maṇḍalanābhīn
Instrumentalmaṇḍalanābhinā maṇḍalanābhibhyām maṇḍalanābhibhiḥ
Dativemaṇḍalanābhaye maṇḍalanābhibhyām maṇḍalanābhibhyaḥ
Ablativemaṇḍalanābheḥ maṇḍalanābhibhyām maṇḍalanābhibhyaḥ
Genitivemaṇḍalanābheḥ maṇḍalanābhyoḥ maṇḍalanābhīnām
Locativemaṇḍalanābhau maṇḍalanābhyoḥ maṇḍalanābhiṣu

Compound maṇḍalanābhi -

Adverb -maṇḍalanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria