Declension table of ?maṇḍalanṛtya

Deva

NeuterSingularDualPlural
Nominativemaṇḍalanṛtyam maṇḍalanṛtye maṇḍalanṛtyāni
Vocativemaṇḍalanṛtya maṇḍalanṛtye maṇḍalanṛtyāni
Accusativemaṇḍalanṛtyam maṇḍalanṛtye maṇḍalanṛtyāni
Instrumentalmaṇḍalanṛtyena maṇḍalanṛtyābhyām maṇḍalanṛtyaiḥ
Dativemaṇḍalanṛtyāya maṇḍalanṛtyābhyām maṇḍalanṛtyebhyaḥ
Ablativemaṇḍalanṛtyāt maṇḍalanṛtyābhyām maṇḍalanṛtyebhyaḥ
Genitivemaṇḍalanṛtyasya maṇḍalanṛtyayoḥ maṇḍalanṛtyānām
Locativemaṇḍalanṛtye maṇḍalanṛtyayoḥ maṇḍalanṛtyeṣu

Compound maṇḍalanṛtya -

Adverb -maṇḍalanṛtyam -maṇḍalanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria