Declension table of ?maṇḍalamāḍa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalamāḍaḥ maṇḍalamāḍau maṇḍalamāḍāḥ
Vocativemaṇḍalamāḍa maṇḍalamāḍau maṇḍalamāḍāḥ
Accusativemaṇḍalamāḍam maṇḍalamāḍau maṇḍalamāḍān
Instrumentalmaṇḍalamāḍena maṇḍalamāḍābhyām maṇḍalamāḍaiḥ maṇḍalamāḍebhiḥ
Dativemaṇḍalamāḍāya maṇḍalamāḍābhyām maṇḍalamāḍebhyaḥ
Ablativemaṇḍalamāḍāt maṇḍalamāḍābhyām maṇḍalamāḍebhyaḥ
Genitivemaṇḍalamāḍasya maṇḍalamāḍayoḥ maṇḍalamāḍānām
Locativemaṇḍalamāḍe maṇḍalamāḍayoḥ maṇḍalamāḍeṣu

Compound maṇḍalamāḍa -

Adverb -maṇḍalamāḍam -maṇḍalamāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria