Declension table of ?maṇḍalakavi

Deva

MasculineSingularDualPlural
Nominativemaṇḍalakaviḥ maṇḍalakavī maṇḍalakavayaḥ
Vocativemaṇḍalakave maṇḍalakavī maṇḍalakavayaḥ
Accusativemaṇḍalakavim maṇḍalakavī maṇḍalakavīn
Instrumentalmaṇḍalakavinā maṇḍalakavibhyām maṇḍalakavibhiḥ
Dativemaṇḍalakavaye maṇḍalakavibhyām maṇḍalakavibhyaḥ
Ablativemaṇḍalakaveḥ maṇḍalakavibhyām maṇḍalakavibhyaḥ
Genitivemaṇḍalakaveḥ maṇḍalakavyoḥ maṇḍalakavīnām
Locativemaṇḍalakavau maṇḍalakavyoḥ maṇḍalakaviṣu

Compound maṇḍalakavi -

Adverb -maṇḍalakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria