Declension table of ?maṇḍalaka

Deva

NeuterSingularDualPlural
Nominativemaṇḍalakam maṇḍalake maṇḍalakāni
Vocativemaṇḍalaka maṇḍalake maṇḍalakāni
Accusativemaṇḍalakam maṇḍalake maṇḍalakāni
Instrumentalmaṇḍalakena maṇḍalakābhyām maṇḍalakaiḥ
Dativemaṇḍalakāya maṇḍalakābhyām maṇḍalakebhyaḥ
Ablativemaṇḍalakāt maṇḍalakābhyām maṇḍalakebhyaḥ
Genitivemaṇḍalakasya maṇḍalakayoḥ maṇḍalakānām
Locativemaṇḍalake maṇḍalakayoḥ maṇḍalakeṣu

Compound maṇḍalaka -

Adverb -maṇḍalakam -maṇḍalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria