Declension table of ?maṇḍalaka

Deva

MasculineSingularDualPlural
Nominativemaṇḍalakaḥ maṇḍalakau maṇḍalakāḥ
Vocativemaṇḍalaka maṇḍalakau maṇḍalakāḥ
Accusativemaṇḍalakam maṇḍalakau maṇḍalakān
Instrumentalmaṇḍalakena maṇḍalakābhyām maṇḍalakaiḥ maṇḍalakebhiḥ
Dativemaṇḍalakāya maṇḍalakābhyām maṇḍalakebhyaḥ
Ablativemaṇḍalakāt maṇḍalakābhyām maṇḍalakebhyaḥ
Genitivemaṇḍalakasya maṇḍalakayoḥ maṇḍalakānām
Locativemaṇḍalake maṇḍalakayoḥ maṇḍalakeṣu

Compound maṇḍalaka -

Adverb -maṇḍalakam -maṇḍalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria