Declension table of maṇḍalabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativemaṇḍalabrāhmaṇam maṇḍalabrāhmaṇe maṇḍalabrāhmaṇāni
Vocativemaṇḍalabrāhmaṇa maṇḍalabrāhmaṇe maṇḍalabrāhmaṇāni
Accusativemaṇḍalabrāhmaṇam maṇḍalabrāhmaṇe maṇḍalabrāhmaṇāni
Instrumentalmaṇḍalabrāhmaṇena maṇḍalabrāhmaṇābhyām maṇḍalabrāhmaṇaiḥ
Dativemaṇḍalabrāhmaṇāya maṇḍalabrāhmaṇābhyām maṇḍalabrāhmaṇebhyaḥ
Ablativemaṇḍalabrāhmaṇāt maṇḍalabrāhmaṇābhyām maṇḍalabrāhmaṇebhyaḥ
Genitivemaṇḍalabrāhmaṇasya maṇḍalabrāhmaṇayoḥ maṇḍalabrāhmaṇānām
Locativemaṇḍalabrāhmaṇe maṇḍalabrāhmaṇayoḥ maṇḍalabrāhmaṇeṣu

Compound maṇḍalabrāhmaṇa -

Adverb -maṇḍalabrāhmaṇam -maṇḍalabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria