Declension table of ?maṇḍalāsanā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalāsanā maṇḍalāsane maṇḍalāsanāḥ
Vocativemaṇḍalāsane maṇḍalāsane maṇḍalāsanāḥ
Accusativemaṇḍalāsanām maṇḍalāsane maṇḍalāsanāḥ
Instrumentalmaṇḍalāsanayā maṇḍalāsanābhyām maṇḍalāsanābhiḥ
Dativemaṇḍalāsanāyai maṇḍalāsanābhyām maṇḍalāsanābhyaḥ
Ablativemaṇḍalāsanāyāḥ maṇḍalāsanābhyām maṇḍalāsanābhyaḥ
Genitivemaṇḍalāsanāyāḥ maṇḍalāsanayoḥ maṇḍalāsanānām
Locativemaṇḍalāsanāyām maṇḍalāsanayoḥ maṇḍalāsanāsu

Adverb -maṇḍalāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria