Declension table of ?maṇḍalāsana

Deva

MasculineSingularDualPlural
Nominativemaṇḍalāsanaḥ maṇḍalāsanau maṇḍalāsanāḥ
Vocativemaṇḍalāsana maṇḍalāsanau maṇḍalāsanāḥ
Accusativemaṇḍalāsanam maṇḍalāsanau maṇḍalāsanān
Instrumentalmaṇḍalāsanena maṇḍalāsanābhyām maṇḍalāsanaiḥ maṇḍalāsanebhiḥ
Dativemaṇḍalāsanāya maṇḍalāsanābhyām maṇḍalāsanebhyaḥ
Ablativemaṇḍalāsanāt maṇḍalāsanābhyām maṇḍalāsanebhyaḥ
Genitivemaṇḍalāsanasya maṇḍalāsanayoḥ maṇḍalāsanānām
Locativemaṇḍalāsane maṇḍalāsanayoḥ maṇḍalāsaneṣu

Compound maṇḍalāsana -

Adverb -maṇḍalāsanam -maṇḍalāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria