Declension table of ?maṇḍalārcana

Deva

NeuterSingularDualPlural
Nominativemaṇḍalārcanam maṇḍalārcane maṇḍalārcanāni
Vocativemaṇḍalārcana maṇḍalārcane maṇḍalārcanāni
Accusativemaṇḍalārcanam maṇḍalārcane maṇḍalārcanāni
Instrumentalmaṇḍalārcanena maṇḍalārcanābhyām maṇḍalārcanaiḥ
Dativemaṇḍalārcanāya maṇḍalārcanābhyām maṇḍalārcanebhyaḥ
Ablativemaṇḍalārcanāt maṇḍalārcanābhyām maṇḍalārcanebhyaḥ
Genitivemaṇḍalārcanasya maṇḍalārcanayoḥ maṇḍalārcanānām
Locativemaṇḍalārcane maṇḍalārcanayoḥ maṇḍalārcaneṣu

Compound maṇḍalārcana -

Adverb -maṇḍalārcanam -maṇḍalārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria