Declension table of ?maṇḍalāgra

Deva

NeuterSingularDualPlural
Nominativemaṇḍalāgram maṇḍalāgre maṇḍalāgrāṇi
Vocativemaṇḍalāgra maṇḍalāgre maṇḍalāgrāṇi
Accusativemaṇḍalāgram maṇḍalāgre maṇḍalāgrāṇi
Instrumentalmaṇḍalāgreṇa maṇḍalāgrābhyām maṇḍalāgraiḥ
Dativemaṇḍalāgrāya maṇḍalāgrābhyām maṇḍalāgrebhyaḥ
Ablativemaṇḍalāgrāt maṇḍalāgrābhyām maṇḍalāgrebhyaḥ
Genitivemaṇḍalāgrasya maṇḍalāgrayoḥ maṇḍalāgrāṇām
Locativemaṇḍalāgre maṇḍalāgrayoḥ maṇḍalāgreṣu

Compound maṇḍalāgra -

Adverb -maṇḍalāgram -maṇḍalāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria