Declension table of ?maṇḍalāgra

Deva

MasculineSingularDualPlural
Nominativemaṇḍalāgraḥ maṇḍalāgrau maṇḍalāgrāḥ
Vocativemaṇḍalāgra maṇḍalāgrau maṇḍalāgrāḥ
Accusativemaṇḍalāgram maṇḍalāgrau maṇḍalāgrān
Instrumentalmaṇḍalāgreṇa maṇḍalāgrābhyām maṇḍalāgraiḥ maṇḍalāgrebhiḥ
Dativemaṇḍalāgrāya maṇḍalāgrābhyām maṇḍalāgrebhyaḥ
Ablativemaṇḍalāgrāt maṇḍalāgrābhyām maṇḍalāgrebhyaḥ
Genitivemaṇḍalāgrasya maṇḍalāgrayoḥ maṇḍalāgrāṇām
Locativemaṇḍalāgre maṇḍalāgrayoḥ maṇḍalāgreṣu

Compound maṇḍalāgra -

Adverb -maṇḍalāgram -maṇḍalāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria