Declension table of ?maṇḍalāgāra

Deva

NeuterSingularDualPlural
Nominativemaṇḍalāgāram maṇḍalāgāre maṇḍalāgārāṇi
Vocativemaṇḍalāgāra maṇḍalāgāre maṇḍalāgārāṇi
Accusativemaṇḍalāgāram maṇḍalāgāre maṇḍalāgārāṇi
Instrumentalmaṇḍalāgāreṇa maṇḍalāgārābhyām maṇḍalāgāraiḥ
Dativemaṇḍalāgārāya maṇḍalāgārābhyām maṇḍalāgārebhyaḥ
Ablativemaṇḍalāgārāt maṇḍalāgārābhyām maṇḍalāgārebhyaḥ
Genitivemaṇḍalāgārasya maṇḍalāgārayoḥ maṇḍalāgārāṇām
Locativemaṇḍalāgāre maṇḍalāgārayoḥ maṇḍalāgāreṣu

Compound maṇḍalāgāra -

Adverb -maṇḍalāgāram -maṇḍalāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria