Declension table of ?maṇḍalādhipa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalādhipaḥ maṇḍalādhipau maṇḍalādhipāḥ
Vocativemaṇḍalādhipa maṇḍalādhipau maṇḍalādhipāḥ
Accusativemaṇḍalādhipam maṇḍalādhipau maṇḍalādhipān
Instrumentalmaṇḍalādhipena maṇḍalādhipābhyām maṇḍalādhipaiḥ maṇḍalādhipebhiḥ
Dativemaṇḍalādhipāya maṇḍalādhipābhyām maṇḍalādhipebhyaḥ
Ablativemaṇḍalādhipāt maṇḍalādhipābhyām maṇḍalādhipebhyaḥ
Genitivemaṇḍalādhipasya maṇḍalādhipayoḥ maṇḍalādhipānām
Locativemaṇḍalādhipe maṇḍalādhipayoḥ maṇḍalādhipeṣu

Compound maṇḍalādhipa -

Adverb -maṇḍalādhipam -maṇḍalādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria