Declension table of ?maṇḍalādhīśa

Deva

MasculineSingularDualPlural
Nominativemaṇḍalādhīśaḥ maṇḍalādhīśau maṇḍalādhīśāḥ
Vocativemaṇḍalādhīśa maṇḍalādhīśau maṇḍalādhīśāḥ
Accusativemaṇḍalādhīśam maṇḍalādhīśau maṇḍalādhīśān
Instrumentalmaṇḍalādhīśena maṇḍalādhīśābhyām maṇḍalādhīśaiḥ maṇḍalādhīśebhiḥ
Dativemaṇḍalādhīśāya maṇḍalādhīśābhyām maṇḍalādhīśebhyaḥ
Ablativemaṇḍalādhīśāt maṇḍalādhīśābhyām maṇḍalādhīśebhyaḥ
Genitivemaṇḍalādhīśasya maṇḍalādhīśayoḥ maṇḍalādhīśānām
Locativemaṇḍalādhīśe maṇḍalādhīśayoḥ maṇḍalādhīśeṣu

Compound maṇḍalādhīśa -

Adverb -maṇḍalādhīśam -maṇḍalādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria