Declension table of ?maṇḍalābhiṣekapūjā

Deva

FeminineSingularDualPlural
Nominativemaṇḍalābhiṣekapūjā maṇḍalābhiṣekapūje maṇḍalābhiṣekapūjāḥ
Vocativemaṇḍalābhiṣekapūje maṇḍalābhiṣekapūje maṇḍalābhiṣekapūjāḥ
Accusativemaṇḍalābhiṣekapūjām maṇḍalābhiṣekapūje maṇḍalābhiṣekapūjāḥ
Instrumentalmaṇḍalābhiṣekapūjayā maṇḍalābhiṣekapūjābhyām maṇḍalābhiṣekapūjābhiḥ
Dativemaṇḍalābhiṣekapūjāyai maṇḍalābhiṣekapūjābhyām maṇḍalābhiṣekapūjābhyaḥ
Ablativemaṇḍalābhiṣekapūjāyāḥ maṇḍalābhiṣekapūjābhyām maṇḍalābhiṣekapūjābhyaḥ
Genitivemaṇḍalābhiṣekapūjāyāḥ maṇḍalābhiṣekapūjayoḥ maṇḍalābhiṣekapūjānām
Locativemaṇḍalābhiṣekapūjāyām maṇḍalābhiṣekapūjayoḥ maṇḍalābhiṣekapūjāsu

Adverb -maṇḍalābhiṣekapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria