Declension table of ?maṇḍakarṇa

Deva

MasculineSingularDualPlural
Nominativemaṇḍakarṇaḥ maṇḍakarṇau maṇḍakarṇāḥ
Vocativemaṇḍakarṇa maṇḍakarṇau maṇḍakarṇāḥ
Accusativemaṇḍakarṇam maṇḍakarṇau maṇḍakarṇān
Instrumentalmaṇḍakarṇena maṇḍakarṇābhyām maṇḍakarṇaiḥ maṇḍakarṇebhiḥ
Dativemaṇḍakarṇāya maṇḍakarṇābhyām maṇḍakarṇebhyaḥ
Ablativemaṇḍakarṇāt maṇḍakarṇābhyām maṇḍakarṇebhyaḥ
Genitivemaṇḍakarṇasya maṇḍakarṇayoḥ maṇḍakarṇānām
Locativemaṇḍakarṇe maṇḍakarṇayoḥ maṇḍakarṇeṣu

Compound maṇḍakarṇa -

Adverb -maṇḍakarṇam -maṇḍakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria