Declension table of maṇḍaka

Deva

MasculineSingularDualPlural
Nominativemaṇḍakaḥ maṇḍakau maṇḍakāḥ
Vocativemaṇḍaka maṇḍakau maṇḍakāḥ
Accusativemaṇḍakam maṇḍakau maṇḍakān
Instrumentalmaṇḍakena maṇḍakābhyām maṇḍakaiḥ maṇḍakebhiḥ
Dativemaṇḍakāya maṇḍakābhyām maṇḍakebhyaḥ
Ablativemaṇḍakāt maṇḍakābhyām maṇḍakebhyaḥ
Genitivemaṇḍakasya maṇḍakayoḥ maṇḍakānām
Locativemaṇḍake maṇḍakayoḥ maṇḍakeṣu

Compound maṇḍaka -

Adverb -maṇḍakam -maṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria