Declension table of ?maṇḍahāraka

Deva

MasculineSingularDualPlural
Nominativemaṇḍahārakaḥ maṇḍahārakau maṇḍahārakāḥ
Vocativemaṇḍahāraka maṇḍahārakau maṇḍahārakāḥ
Accusativemaṇḍahārakam maṇḍahārakau maṇḍahārakān
Instrumentalmaṇḍahārakeṇa maṇḍahārakābhyām maṇḍahārakaiḥ maṇḍahārakebhiḥ
Dativemaṇḍahārakāya maṇḍahārakābhyām maṇḍahārakebhyaḥ
Ablativemaṇḍahārakāt maṇḍahārakābhyām maṇḍahārakebhyaḥ
Genitivemaṇḍahārakasya maṇḍahārakayoḥ maṇḍahārakāṇām
Locativemaṇḍahārake maṇḍahārakayoḥ maṇḍahārakeṣu

Compound maṇḍahāraka -

Adverb -maṇḍahārakam -maṇḍahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria