Declension table of ?maṃhīyas

Deva

NeuterSingularDualPlural
Nominativemaṃhīyaḥ maṃhīyasī maṃhīyāṃsi
Vocativemaṃhīyaḥ maṃhīyasī maṃhīyāṃsi
Accusativemaṃhīyaḥ maṃhīyasī maṃhīyāṃsi
Instrumentalmaṃhīyasā maṃhīyobhyām maṃhīyobhiḥ
Dativemaṃhīyase maṃhīyobhyām maṃhīyobhyaḥ
Ablativemaṃhīyasaḥ maṃhīyobhyām maṃhīyobhyaḥ
Genitivemaṃhīyasaḥ maṃhīyasoḥ maṃhīyasām
Locativemaṃhīyasi maṃhīyasoḥ maṃhīyaḥsu

Compound maṃhīyas -

Adverb -maṃhīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria