Declension table of ?maṃhiṣṭharāti

Deva

MasculineSingularDualPlural
Nominativemaṃhiṣṭharātiḥ maṃhiṣṭharātī maṃhiṣṭharātayaḥ
Vocativemaṃhiṣṭharāte maṃhiṣṭharātī maṃhiṣṭharātayaḥ
Accusativemaṃhiṣṭharātim maṃhiṣṭharātī maṃhiṣṭharātīn
Instrumentalmaṃhiṣṭharātinā maṃhiṣṭharātibhyām maṃhiṣṭharātibhiḥ
Dativemaṃhiṣṭharātaye maṃhiṣṭharātibhyām maṃhiṣṭharātibhyaḥ
Ablativemaṃhiṣṭharāteḥ maṃhiṣṭharātibhyām maṃhiṣṭharātibhyaḥ
Genitivemaṃhiṣṭharāteḥ maṃhiṣṭharātyoḥ maṃhiṣṭharātīnām
Locativemaṃhiṣṭharātau maṃhiṣṭharātyoḥ maṃhiṣṭharātiṣu

Compound maṃhiṣṭharāti -

Adverb -maṃhiṣṭharāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria