Declension table of ?maṃhiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemaṃhiṣṭhā maṃhiṣṭhe maṃhiṣṭhāḥ
Vocativemaṃhiṣṭhe maṃhiṣṭhe maṃhiṣṭhāḥ
Accusativemaṃhiṣṭhām maṃhiṣṭhe maṃhiṣṭhāḥ
Instrumentalmaṃhiṣṭhayā maṃhiṣṭhābhyām maṃhiṣṭhābhiḥ
Dativemaṃhiṣṭhāyai maṃhiṣṭhābhyām maṃhiṣṭhābhyaḥ
Ablativemaṃhiṣṭhāyāḥ maṃhiṣṭhābhyām maṃhiṣṭhābhyaḥ
Genitivemaṃhiṣṭhāyāḥ maṃhiṣṭhayoḥ maṃhiṣṭhānām
Locativemaṃhiṣṭhāyām maṃhiṣṭhayoḥ maṃhiṣṭhāsu

Adverb -maṃhiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria