Declension table of ?maṃhiṣṭha

Deva

MasculineSingularDualPlural
Nominativemaṃhiṣṭhaḥ maṃhiṣṭhau maṃhiṣṭhāḥ
Vocativemaṃhiṣṭha maṃhiṣṭhau maṃhiṣṭhāḥ
Accusativemaṃhiṣṭham maṃhiṣṭhau maṃhiṣṭhān
Instrumentalmaṃhiṣṭhena maṃhiṣṭhābhyām maṃhiṣṭhaiḥ maṃhiṣṭhebhiḥ
Dativemaṃhiṣṭhāya maṃhiṣṭhābhyām maṃhiṣṭhebhyaḥ
Ablativemaṃhiṣṭhāt maṃhiṣṭhābhyām maṃhiṣṭhebhyaḥ
Genitivemaṃhiṣṭhasya maṃhiṣṭhayoḥ maṃhiṣṭhānām
Locativemaṃhiṣṭhe maṃhiṣṭhayoḥ maṃhiṣṭheṣu

Compound maṃhiṣṭha -

Adverb -maṃhiṣṭham -maṃhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria