Declension table of ?maṃhayu

Deva

NeuterSingularDualPlural
Nominativemaṃhayu maṃhayunī maṃhayūni
Vocativemaṃhayu maṃhayunī maṃhayūni
Accusativemaṃhayu maṃhayunī maṃhayūni
Instrumentalmaṃhayunā maṃhayubhyām maṃhayubhiḥ
Dativemaṃhayune maṃhayubhyām maṃhayubhyaḥ
Ablativemaṃhayunaḥ maṃhayubhyām maṃhayubhyaḥ
Genitivemaṃhayunaḥ maṃhayunoḥ maṃhayūnām
Locativemaṃhayuni maṃhayunoḥ maṃhayuṣu

Compound maṃhayu -

Adverb -maṃhayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria