Declension table of ?maṃhayu

Deva

MasculineSingularDualPlural
Nominativemaṃhayuḥ maṃhayū maṃhayavaḥ
Vocativemaṃhayo maṃhayū maṃhayavaḥ
Accusativemaṃhayum maṃhayū maṃhayūn
Instrumentalmaṃhayunā maṃhayubhyām maṃhayubhiḥ
Dativemaṃhayave maṃhayubhyām maṃhayubhyaḥ
Ablativemaṃhayoḥ maṃhayubhyām maṃhayubhyaḥ
Genitivemaṃhayoḥ maṃhayvoḥ maṃhayūnām
Locativemaṃhayau maṃhayvoḥ maṃhayuṣu

Compound maṃhayu -

Adverb -maṃhayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria