Declension table of ?maṃhanīya

Deva

NeuterSingularDualPlural
Nominativemaṃhanīyam maṃhanīye maṃhanīyāni
Vocativemaṃhanīya maṃhanīye maṃhanīyāni
Accusativemaṃhanīyam maṃhanīye maṃhanīyāni
Instrumentalmaṃhanīyena maṃhanīyābhyām maṃhanīyaiḥ
Dativemaṃhanīyāya maṃhanīyābhyām maṃhanīyebhyaḥ
Ablativemaṃhanīyāt maṃhanīyābhyām maṃhanīyebhyaḥ
Genitivemaṃhanīyasya maṃhanīyayoḥ maṃhanīyānām
Locativemaṃhanīye maṃhanīyayoḥ maṃhanīyeṣu

Compound maṃhanīya -

Adverb -maṃhanīyam -maṃhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria