Declension table of ?maṃhana

Deva

NeuterSingularDualPlural
Nominativemaṃhanam maṃhane maṃhanāni
Vocativemaṃhana maṃhane maṃhanāni
Accusativemaṃhanam maṃhane maṃhanāni
Instrumentalmaṃhanena maṃhanābhyām maṃhanaiḥ
Dativemaṃhanāya maṃhanābhyām maṃhanebhyaḥ
Ablativemaṃhanāt maṃhanābhyām maṃhanebhyaḥ
Genitivemaṃhanasya maṃhanayoḥ maṃhanānām
Locativemaṃhane maṃhanayoḥ maṃhaneṣu

Compound maṃhana -

Adverb -maṃhanam -maṃhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria