Declension table of ?maḍararājya

Deva

NeuterSingularDualPlural
Nominativemaḍararājyam maḍararājye maḍararājyāni
Vocativemaḍararājya maḍararājye maḍararājyāni
Accusativemaḍararājyam maḍararājye maḍararājyāni
Instrumentalmaḍararājyena maḍararājyābhyām maḍararājyaiḥ
Dativemaḍararājyāya maḍararājyābhyām maḍararājyebhyaḥ
Ablativemaḍararājyāt maḍararājyābhyām maḍararājyebhyaḥ
Genitivemaḍararājyasya maḍararājyayoḥ maḍararājyānām
Locativemaḍararājye maḍararājyayoḥ maḍararājyeṣu

Compound maḍararājya -

Adverb -maḍararājyam -maḍararājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria