Declension table of ?maḍarakantha

Deva

NeuterSingularDualPlural
Nominativemaḍarakantham maḍarakanthe maḍarakanthāni
Vocativemaḍarakantha maḍarakanthe maḍarakanthāni
Accusativemaḍarakantham maḍarakanthe maḍarakanthāni
Instrumentalmaḍarakanthena maḍarakanthābhyām maḍarakanthaiḥ
Dativemaḍarakanthāya maḍarakanthābhyām maḍarakanthebhyaḥ
Ablativemaḍarakanthāt maḍarakanthābhyām maḍarakanthebhyaḥ
Genitivemaḍarakanthasya maḍarakanthayoḥ maḍarakanthānām
Locativemaḍarakanthe maḍarakanthayoḥ maḍarakantheṣu

Compound maḍarakantha -

Adverb -maḍarakantham -maḍarakanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria