Declension table of ?maḍaka

Deva

MasculineSingularDualPlural
Nominativemaḍakaḥ maḍakau maḍakāḥ
Vocativemaḍaka maḍakau maḍakāḥ
Accusativemaḍakam maḍakau maḍakān
Instrumentalmaḍakena maḍakābhyām maḍakaiḥ maḍakebhiḥ
Dativemaḍakāya maḍakābhyām maḍakebhyaḥ
Ablativemaḍakāt maḍakābhyām maḍakebhyaḥ
Genitivemaḍakasya maḍakayoḥ maḍakānām
Locativemaḍake maḍakayoḥ maḍakeṣu

Compound maḍaka -

Adverb -maḍakam -maḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria