Declension table of ?maḍḍu

Deva

MasculineSingularDualPlural
Nominativemaḍḍuḥ maḍḍū maḍḍavaḥ
Vocativemaḍḍo maḍḍū maḍḍavaḥ
Accusativemaḍḍum maḍḍū maḍḍūn
Instrumentalmaḍḍunā maḍḍubhyām maḍḍubhiḥ
Dativemaḍḍave maḍḍubhyām maḍḍubhyaḥ
Ablativemaḍḍoḥ maḍḍubhyām maḍḍubhyaḥ
Genitivemaḍḍoḥ maḍḍvoḥ maḍḍūnām
Locativemaḍḍau maḍḍvoḥ maḍḍuṣu

Compound maḍḍu -

Adverb -maḍḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria