Declension table of ?mṛśīta

Deva

MasculineSingularDualPlural
Nominativemṛśītaḥ mṛśītau mṛśītāḥ
Vocativemṛśīta mṛśītau mṛśītāḥ
Accusativemṛśītam mṛśītau mṛśītān
Instrumentalmṛśītena mṛśītābhyām mṛśītaiḥ mṛśītebhiḥ
Dativemṛśītāya mṛśītābhyām mṛśītebhyaḥ
Ablativemṛśītāt mṛśītābhyām mṛśītebhyaḥ
Genitivemṛśītasya mṛśītayoḥ mṛśītānām
Locativemṛśīte mṛśītayoḥ mṛśīteṣu

Compound mṛśīta -

Adverb -mṛśītam -mṛśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria