Declension table of ?mṛtyvaṣṭaka

Deva

NeuterSingularDualPlural
Nominativemṛtyvaṣṭakam mṛtyvaṣṭake mṛtyvaṣṭakāni
Vocativemṛtyvaṣṭaka mṛtyvaṣṭake mṛtyvaṣṭakāni
Accusativemṛtyvaṣṭakam mṛtyvaṣṭake mṛtyvaṣṭakāni
Instrumentalmṛtyvaṣṭakena mṛtyvaṣṭakābhyām mṛtyvaṣṭakaiḥ
Dativemṛtyvaṣṭakāya mṛtyvaṣṭakābhyām mṛtyvaṣṭakebhyaḥ
Ablativemṛtyvaṣṭakāt mṛtyvaṣṭakābhyām mṛtyvaṣṭakebhyaḥ
Genitivemṛtyvaṣṭakasya mṛtyvaṣṭakayoḥ mṛtyvaṣṭakānām
Locativemṛtyvaṣṭake mṛtyvaṣṭakayoḥ mṛtyvaṣṭakeṣu

Compound mṛtyvaṣṭaka -

Adverb -mṛtyvaṣṭakam -mṛtyvaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria