Declension table of mṛtyuvijaya

Deva

MasculineSingularDualPlural
Nominativemṛtyuvijayaḥ mṛtyuvijayau mṛtyuvijayāḥ
Vocativemṛtyuvijaya mṛtyuvijayau mṛtyuvijayāḥ
Accusativemṛtyuvijayam mṛtyuvijayau mṛtyuvijayān
Instrumentalmṛtyuvijayena mṛtyuvijayābhyām mṛtyuvijayaiḥ mṛtyuvijayebhiḥ
Dativemṛtyuvijayāya mṛtyuvijayābhyām mṛtyuvijayebhyaḥ
Ablativemṛtyuvijayāt mṛtyuvijayābhyām mṛtyuvijayebhyaḥ
Genitivemṛtyuvijayasya mṛtyuvijayayoḥ mṛtyuvijayānām
Locativemṛtyuvijaye mṛtyuvijayayoḥ mṛtyuvijayeṣu

Compound mṛtyuvijaya -

Adverb -mṛtyuvijayam -mṛtyuvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria